Declension table of ?parivāpitā

Deva

FeminineSingularDualPlural
Nominativeparivāpitā parivāpite parivāpitāḥ
Vocativeparivāpite parivāpite parivāpitāḥ
Accusativeparivāpitām parivāpite parivāpitāḥ
Instrumentalparivāpitayā parivāpitābhyām parivāpitābhiḥ
Dativeparivāpitāyai parivāpitābhyām parivāpitābhyaḥ
Ablativeparivāpitāyāḥ parivāpitābhyām parivāpitābhyaḥ
Genitiveparivāpitāyāḥ parivāpitayoḥ parivāpitānām
Locativeparivāpitāyām parivāpitayoḥ parivāpitāsu

Adverb -parivāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria