Declension table of ?parivāpī

Deva

FeminineSingularDualPlural
Nominativeparivāpī parivāpyau parivāpyaḥ
Vocativeparivāpi parivāpyau parivāpyaḥ
Accusativeparivāpīm parivāpyau parivāpīḥ
Instrumentalparivāpyā parivāpībhyām parivāpībhiḥ
Dativeparivāpyai parivāpībhyām parivāpībhyaḥ
Ablativeparivāpyāḥ parivāpībhyām parivāpībhyaḥ
Genitiveparivāpyāḥ parivāpyoḥ parivāpīṇām
Locativeparivāpyām parivāpyoḥ parivāpīṣu

Compound parivāpi - parivāpī -

Adverb -parivāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria