Declension table of ?parivāpayitavya

Deva

NeuterSingularDualPlural
Nominativeparivāpayitavyam parivāpayitavye parivāpayitavyāni
Vocativeparivāpayitavya parivāpayitavye parivāpayitavyāni
Accusativeparivāpayitavyam parivāpayitavye parivāpayitavyāni
Instrumentalparivāpayitavyena parivāpayitavyābhyām parivāpayitavyaiḥ
Dativeparivāpayitavyāya parivāpayitavyābhyām parivāpayitavyebhyaḥ
Ablativeparivāpayitavyāt parivāpayitavyābhyām parivāpayitavyebhyaḥ
Genitiveparivāpayitavyasya parivāpayitavyayoḥ parivāpayitavyānām
Locativeparivāpayitavye parivāpayitavyayoḥ parivāpayitavyeṣu

Compound parivāpayitavya -

Adverb -parivāpayitavyam -parivāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria