Declension table of ?parivāpaṇa

Deva

NeuterSingularDualPlural
Nominativeparivāpaṇam parivāpaṇe parivāpaṇāni
Vocativeparivāpaṇa parivāpaṇe parivāpaṇāni
Accusativeparivāpaṇam parivāpaṇe parivāpaṇāni
Instrumentalparivāpaṇena parivāpaṇābhyām parivāpaṇaiḥ
Dativeparivāpaṇāya parivāpaṇābhyām parivāpaṇebhyaḥ
Ablativeparivāpaṇāt parivāpaṇābhyām parivāpaṇebhyaḥ
Genitiveparivāpaṇasya parivāpaṇayoḥ parivāpaṇānām
Locativeparivāpaṇe parivāpaṇayoḥ parivāpaṇeṣu

Compound parivāpaṇa -

Adverb -parivāpaṇam -parivāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria