Declension table of ?parivāpa

Deva

MasculineSingularDualPlural
Nominativeparivāpaḥ parivāpau parivāpāḥ
Vocativeparivāpa parivāpau parivāpāḥ
Accusativeparivāpam parivāpau parivāpān
Instrumentalparivāpeṇa parivāpābhyām parivāpaiḥ parivāpebhiḥ
Dativeparivāpāya parivāpābhyām parivāpebhyaḥ
Ablativeparivāpāt parivāpābhyām parivāpebhyaḥ
Genitiveparivāpasya parivāpayoḥ parivāpāṇām
Locativeparivāpe parivāpayoḥ parivāpeṣu

Compound parivāpa -

Adverb -parivāpam -parivāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria