Declension table of ?parivāhita

Deva

MasculineSingularDualPlural
Nominativeparivāhitaḥ parivāhitau parivāhitāḥ
Vocativeparivāhita parivāhitau parivāhitāḥ
Accusativeparivāhitam parivāhitau parivāhitān
Instrumentalparivāhitena parivāhitābhyām parivāhitaiḥ parivāhitebhiḥ
Dativeparivāhitāya parivāhitābhyām parivāhitebhyaḥ
Ablativeparivāhitāt parivāhitābhyām parivāhitebhyaḥ
Genitiveparivāhitasya parivāhitayoḥ parivāhitānām
Locativeparivāhite parivāhitayoḥ parivāhiteṣu

Compound parivāhita -

Adverb -parivāhitam -parivāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria