Declension table of ?parivāhinṇī

Deva

FeminineSingularDualPlural
Nominativeparivāhinṇī parivāhinṇyau parivāhinṇyaḥ
Vocativeparivāhinṇi parivāhinṇyau parivāhinṇyaḥ
Accusativeparivāhinṇīm parivāhinṇyau parivāhinṇīḥ
Instrumentalparivāhinṇyā parivāhinṇībhyām parivāhinṇībhiḥ
Dativeparivāhinṇyai parivāhinṇībhyām parivāhinṇībhyaḥ
Ablativeparivāhinṇyāḥ parivāhinṇībhyām parivāhinṇībhyaḥ
Genitiveparivāhinṇyāḥ parivāhinṇyoḥ parivāhinṇīnām
Locativeparivāhinṇyām parivāhinṇyoḥ parivāhinṇīṣu

Compound parivāhinṇi - parivāhinṇī -

Adverb -parivāhinṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria