Declension table of ?parivāhavat

Deva

MasculineSingularDualPlural
Nominativeparivāhavān parivāhavantau parivāhavantaḥ
Vocativeparivāhavan parivāhavantau parivāhavantaḥ
Accusativeparivāhavantam parivāhavantau parivāhavataḥ
Instrumentalparivāhavatā parivāhavadbhyām parivāhavadbhiḥ
Dativeparivāhavate parivāhavadbhyām parivāhavadbhyaḥ
Ablativeparivāhavataḥ parivāhavadbhyām parivāhavadbhyaḥ
Genitiveparivāhavataḥ parivāhavatoḥ parivāhavatām
Locativeparivāhavati parivāhavatoḥ parivāhavatsu

Compound parivāhavat -

Adverb -parivāhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria