Declension table of parivādin

Deva

NeuterSingularDualPlural
Nominativeparivādi parivādinī parivādīni
Vocativeparivādin parivādi parivādinī parivādīni
Accusativeparivādi parivādinī parivādīni
Instrumentalparivādinā parivādibhyām parivādibhiḥ
Dativeparivādine parivādibhyām parivādibhyaḥ
Ablativeparivādinaḥ parivādibhyām parivādibhyaḥ
Genitiveparivādinaḥ parivādinoḥ parivādinām
Locativeparivādini parivādinoḥ parivādiṣu

Compound parivādi -

Adverb -parivādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria