Declension table of parivāda

Deva

MasculineSingularDualPlural
Nominativeparivādaḥ parivādau parivādāḥ
Vocativeparivāda parivādau parivādāḥ
Accusativeparivādam parivādau parivādān
Instrumentalparivādena parivādābhyām parivādaiḥ parivādebhiḥ
Dativeparivādāya parivādābhyām parivādebhyaḥ
Ablativeparivādāt parivādābhyām parivādebhyaḥ
Genitiveparivādasya parivādayoḥ parivādānām
Locativeparivāde parivādayoḥ parivādeṣu

Compound parivāda -

Adverb -parivādam -parivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria