Declension table of ?parivāṇavaipulyasūtra

Deva

NeuterSingularDualPlural
Nominativeparivāṇavaipulyasūtram parivāṇavaipulyasūtre parivāṇavaipulyasūtrāṇi
Vocativeparivāṇavaipulyasūtra parivāṇavaipulyasūtre parivāṇavaipulyasūtrāṇi
Accusativeparivāṇavaipulyasūtram parivāṇavaipulyasūtre parivāṇavaipulyasūtrāṇi
Instrumentalparivāṇavaipulyasūtreṇa parivāṇavaipulyasūtrābhyām parivāṇavaipulyasūtraiḥ
Dativeparivāṇavaipulyasūtrāya parivāṇavaipulyasūtrābhyām parivāṇavaipulyasūtrebhyaḥ
Ablativeparivāṇavaipulyasūtrāt parivāṇavaipulyasūtrābhyām parivāṇavaipulyasūtrebhyaḥ
Genitiveparivāṇavaipulyasūtrasya parivāṇavaipulyasūtrayoḥ parivāṇavaipulyasūtrāṇām
Locativeparivāṇavaipulyasūtre parivāṇavaipulyasūtrayoḥ parivāṇavaipulyasūtreṣu

Compound parivāṇavaipulyasūtra -

Adverb -parivāṇavaipulyasūtram -parivāṇavaipulyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria