Declension table of ?parivāṇa

Deva

MasculineSingularDualPlural
Nominativeparivāṇaḥ parivāṇau parivāṇāḥ
Vocativeparivāṇa parivāṇau parivāṇāḥ
Accusativeparivāṇam parivāṇau parivāṇān
Instrumentalparivāṇena parivāṇābhyām parivāṇaiḥ parivāṇebhiḥ
Dativeparivāṇāya parivāṇābhyām parivāṇebhyaḥ
Ablativeparivāṇāt parivāṇābhyām parivāṇebhyaḥ
Genitiveparivāṇasya parivāṇayoḥ parivāṇānām
Locativeparivāṇe parivāṇayoḥ parivāṇeṣu

Compound parivāṇa -

Adverb -parivāṇam -parivāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria