Declension table of ?parivaṃśaka

Deva

MasculineSingularDualPlural
Nominativeparivaṃśakaḥ parivaṃśakau parivaṃśakāḥ
Vocativeparivaṃśaka parivaṃśakau parivaṃśakāḥ
Accusativeparivaṃśakam parivaṃśakau parivaṃśakān
Instrumentalparivaṃśakena parivaṃśakābhyām parivaṃśakaiḥ parivaṃśakebhiḥ
Dativeparivaṃśakāya parivaṃśakābhyām parivaṃśakebhyaḥ
Ablativeparivaṃśakāt parivaṃśakābhyām parivaṃśakebhyaḥ
Genitiveparivaṃśakasya parivaṃśakayoḥ parivaṃśakānām
Locativeparivaṃśake parivaṃśakayoḥ parivaṃśakeṣu

Compound parivaṃśaka -

Adverb -parivaṃśakam -parivaṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria