Declension table of ?parivaṃśā

Deva

FeminineSingularDualPlural
Nominativeparivaṃśā parivaṃśe parivaṃśāḥ
Vocativeparivaṃśe parivaṃśe parivaṃśāḥ
Accusativeparivaṃśām parivaṃśe parivaṃśāḥ
Instrumentalparivaṃśayā parivaṃśābhyām parivaṃśābhiḥ
Dativeparivaṃśāyai parivaṃśābhyām parivaṃśābhyaḥ
Ablativeparivaṃśāyāḥ parivaṃśābhyām parivaṃśābhyaḥ
Genitiveparivaṃśāyāḥ parivaṃśayoḥ parivaṃśānām
Locativeparivaṃśāyām parivaṃśayoḥ parivaṃśāsu

Adverb -parivaṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria