Declension table of ?parivaṃśa

Deva

MasculineSingularDualPlural
Nominativeparivaṃśaḥ parivaṃśau parivaṃśāḥ
Vocativeparivaṃśa parivaṃśau parivaṃśāḥ
Accusativeparivaṃśam parivaṃśau parivaṃśān
Instrumentalparivaṃśena parivaṃśābhyām parivaṃśaiḥ parivaṃśebhiḥ
Dativeparivaṃśāya parivaṃśābhyām parivaṃśebhyaḥ
Ablativeparivaṃśāt parivaṃśābhyām parivaṃśebhyaḥ
Genitiveparivaṃśasya parivaṃśayoḥ parivaṃśānām
Locativeparivaṃśe parivaṃśayoḥ parivaṃśeṣu

Compound parivaṃśa -

Adverb -parivaṃśam -parivaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria