Declension table of ?parivṛttatejas

Deva

NeuterSingularDualPlural
Nominativeparivṛttatejaḥ parivṛttatejasī parivṛttatejāṃsi
Vocativeparivṛttatejaḥ parivṛttatejasī parivṛttatejāṃsi
Accusativeparivṛttatejaḥ parivṛttatejasī parivṛttatejāṃsi
Instrumentalparivṛttatejasā parivṛttatejobhyām parivṛttatejobhiḥ
Dativeparivṛttatejase parivṛttatejobhyām parivṛttatejobhyaḥ
Ablativeparivṛttatejasaḥ parivṛttatejobhyām parivṛttatejobhyaḥ
Genitiveparivṛttatejasaḥ parivṛttatejasoḥ parivṛttatejasām
Locativeparivṛttatejasi parivṛttatejasoḥ parivṛttatejaḥsu

Compound parivṛttatejas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria