Declension table of ?parivṛttanetra

Deva

NeuterSingularDualPlural
Nominativeparivṛttanetram parivṛttanetre parivṛttanetrāṇi
Vocativeparivṛttanetra parivṛttanetre parivṛttanetrāṇi
Accusativeparivṛttanetram parivṛttanetre parivṛttanetrāṇi
Instrumentalparivṛttanetreṇa parivṛttanetrābhyām parivṛttanetraiḥ
Dativeparivṛttanetrāya parivṛttanetrābhyām parivṛttanetrebhyaḥ
Ablativeparivṛttanetrāt parivṛttanetrābhyām parivṛttanetrebhyaḥ
Genitiveparivṛttanetrasya parivṛttanetrayoḥ parivṛttanetrāṇām
Locativeparivṛttanetre parivṛttanetrayoḥ parivṛttanetreṣu

Compound parivṛttanetra -

Adverb -parivṛttanetram -parivṛttanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria