Declension table of ?parivṛttanetra

Deva

MasculineSingularDualPlural
Nominativeparivṛttanetraḥ parivṛttanetrau parivṛttanetrāḥ
Vocativeparivṛttanetra parivṛttanetrau parivṛttanetrāḥ
Accusativeparivṛttanetram parivṛttanetrau parivṛttanetrān
Instrumentalparivṛttanetreṇa parivṛttanetrābhyām parivṛttanetraiḥ parivṛttanetrebhiḥ
Dativeparivṛttanetrāya parivṛttanetrābhyām parivṛttanetrebhyaḥ
Ablativeparivṛttanetrāt parivṛttanetrābhyām parivṛttanetrebhyaḥ
Genitiveparivṛttanetrasya parivṛttanetrayoḥ parivṛttanetrāṇām
Locativeparivṛttanetre parivṛttanetrayoḥ parivṛttanetreṣu

Compound parivṛttanetra -

Adverb -parivṛttanetram -parivṛttanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria