Declension table of ?parivṛttabhāgyā

Deva

FeminineSingularDualPlural
Nominativeparivṛttabhāgyā parivṛttabhāgye parivṛttabhāgyāḥ
Vocativeparivṛttabhāgye parivṛttabhāgye parivṛttabhāgyāḥ
Accusativeparivṛttabhāgyām parivṛttabhāgye parivṛttabhāgyāḥ
Instrumentalparivṛttabhāgyayā parivṛttabhāgyābhyām parivṛttabhāgyābhiḥ
Dativeparivṛttabhāgyāyai parivṛttabhāgyābhyām parivṛttabhāgyābhyaḥ
Ablativeparivṛttabhāgyāyāḥ parivṛttabhāgyābhyām parivṛttabhāgyābhyaḥ
Genitiveparivṛttabhāgyāyāḥ parivṛttabhāgyayoḥ parivṛttabhāgyānām
Locativeparivṛttabhāgyāyām parivṛttabhāgyayoḥ parivṛttabhāgyāsu

Adverb -parivṛttabhāgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria