Declension table of ?parivṛttabhāgya

Deva

NeuterSingularDualPlural
Nominativeparivṛttabhāgyam parivṛttabhāgye parivṛttabhāgyāni
Vocativeparivṛttabhāgya parivṛttabhāgye parivṛttabhāgyāni
Accusativeparivṛttabhāgyam parivṛttabhāgye parivṛttabhāgyāni
Instrumentalparivṛttabhāgyena parivṛttabhāgyābhyām parivṛttabhāgyaiḥ
Dativeparivṛttabhāgyāya parivṛttabhāgyābhyām parivṛttabhāgyebhyaḥ
Ablativeparivṛttabhāgyāt parivṛttabhāgyābhyām parivṛttabhāgyebhyaḥ
Genitiveparivṛttabhāgyasya parivṛttabhāgyayoḥ parivṛttabhāgyānām
Locativeparivṛttabhāgye parivṛttabhāgyayoḥ parivṛttabhāgyeṣu

Compound parivṛttabhāgya -

Adverb -parivṛttabhāgyam -parivṛttabhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria