Declension table of ?parivṛttabhāgya

Deva

MasculineSingularDualPlural
Nominativeparivṛttabhāgyaḥ parivṛttabhāgyau parivṛttabhāgyāḥ
Vocativeparivṛttabhāgya parivṛttabhāgyau parivṛttabhāgyāḥ
Accusativeparivṛttabhāgyam parivṛttabhāgyau parivṛttabhāgyān
Instrumentalparivṛttabhāgyena parivṛttabhāgyābhyām parivṛttabhāgyaiḥ parivṛttabhāgyebhiḥ
Dativeparivṛttabhāgyāya parivṛttabhāgyābhyām parivṛttabhāgyebhyaḥ
Ablativeparivṛttabhāgyāt parivṛttabhāgyābhyām parivṛttabhāgyebhyaḥ
Genitiveparivṛttabhāgyasya parivṛttabhāgyayoḥ parivṛttabhāgyānām
Locativeparivṛttabhāgye parivṛttabhāgyayoḥ parivṛttabhāgyeṣu

Compound parivṛttabhāgya -

Adverb -parivṛttabhāgyam -parivṛttabhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria