Declension table of ?parivṛttārdhamukhī

Deva

FeminineSingularDualPlural
Nominativeparivṛttārdhamukhī parivṛttārdhamukhyau parivṛttārdhamukhyaḥ
Vocativeparivṛttārdhamukhi parivṛttārdhamukhyau parivṛttārdhamukhyaḥ
Accusativeparivṛttārdhamukhīm parivṛttārdhamukhyau parivṛttārdhamukhīḥ
Instrumentalparivṛttārdhamukhyā parivṛttārdhamukhībhyām parivṛttārdhamukhībhiḥ
Dativeparivṛttārdhamukhyai parivṛttārdhamukhībhyām parivṛttārdhamukhībhyaḥ
Ablativeparivṛttārdhamukhyāḥ parivṛttārdhamukhībhyām parivṛttārdhamukhībhyaḥ
Genitiveparivṛttārdhamukhyāḥ parivṛttārdhamukhyoḥ parivṛttārdhamukhīnām
Locativeparivṛttārdhamukhyām parivṛttārdhamukhyoḥ parivṛttārdhamukhīṣu

Compound parivṛttārdhamukhi - parivṛttārdhamukhī -

Adverb -parivṛttārdhamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria