Declension table of ?parivṛttārdhamukha

Deva

NeuterSingularDualPlural
Nominativeparivṛttārdhamukham parivṛttārdhamukhe parivṛttārdhamukhāni
Vocativeparivṛttārdhamukha parivṛttārdhamukhe parivṛttārdhamukhāni
Accusativeparivṛttārdhamukham parivṛttārdhamukhe parivṛttārdhamukhāni
Instrumentalparivṛttārdhamukhena parivṛttārdhamukhābhyām parivṛttārdhamukhaiḥ
Dativeparivṛttārdhamukhāya parivṛttārdhamukhābhyām parivṛttārdhamukhebhyaḥ
Ablativeparivṛttārdhamukhāt parivṛttārdhamukhābhyām parivṛttārdhamukhebhyaḥ
Genitiveparivṛttārdhamukhasya parivṛttārdhamukhayoḥ parivṛttārdhamukhānām
Locativeparivṛttārdhamukhe parivṛttārdhamukhayoḥ parivṛttārdhamukheṣu

Compound parivṛttārdhamukha -

Adverb -parivṛttārdhamukham -parivṛttārdhamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria