Declension table of ?parivṛti

Deva

FeminineSingularDualPlural
Nominativeparivṛtiḥ parivṛtī parivṛtayaḥ
Vocativeparivṛte parivṛtī parivṛtayaḥ
Accusativeparivṛtim parivṛtī parivṛtīḥ
Instrumentalparivṛtyā parivṛtibhyām parivṛtibhiḥ
Dativeparivṛtyai parivṛtaye parivṛtibhyām parivṛtibhyaḥ
Ablativeparivṛtyāḥ parivṛteḥ parivṛtibhyām parivṛtibhyaḥ
Genitiveparivṛtyāḥ parivṛteḥ parivṛtyoḥ parivṛtīnām
Locativeparivṛtyām parivṛtau parivṛtyoḥ parivṛtiṣu

Compound parivṛti -

Adverb -parivṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria