Declension table of ?parivṛtā

Deva

FeminineSingularDualPlural
Nominativeparivṛtā parivṛte parivṛtāḥ
Vocativeparivṛte parivṛte parivṛtāḥ
Accusativeparivṛtām parivṛte parivṛtāḥ
Instrumentalparivṛtayā parivṛtābhyām parivṛtābhiḥ
Dativeparivṛtāyai parivṛtābhyām parivṛtābhyaḥ
Ablativeparivṛtāyāḥ parivṛtābhyām parivṛtābhyaḥ
Genitiveparivṛtāyāḥ parivṛtayoḥ parivṛtānām
Locativeparivṛtāyām parivṛtayoḥ parivṛtāsu

Adverb -parivṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria