Declension table of parivṛta

Deva

NeuterSingularDualPlural
Nominativeparivṛtam parivṛte parivṛtāni
Vocativeparivṛta parivṛte parivṛtāni
Accusativeparivṛtam parivṛte parivṛtāni
Instrumentalparivṛtena parivṛtābhyām parivṛtaiḥ
Dativeparivṛtāya parivṛtābhyām parivṛtebhyaḥ
Ablativeparivṛtāt parivṛtābhyām parivṛtebhyaḥ
Genitiveparivṛtasya parivṛtayoḥ parivṛtānām
Locativeparivṛte parivṛtayoḥ parivṛteṣu

Compound parivṛta -

Adverb -parivṛtam -parivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria