Declension table of parivṛta

Deva

MasculineSingularDualPlural
Nominativeparivṛtaḥ parivṛtau parivṛtāḥ
Vocativeparivṛta parivṛtau parivṛtāḥ
Accusativeparivṛtam parivṛtau parivṛtān
Instrumentalparivṛtena parivṛtābhyām parivṛtaiḥ parivṛtebhiḥ
Dativeparivṛtāya parivṛtābhyām parivṛtebhyaḥ
Ablativeparivṛtāt parivṛtābhyām parivṛtebhyaḥ
Genitiveparivṛtasya parivṛtayoḥ parivṛtānām
Locativeparivṛte parivṛtayoḥ parivṛteṣu

Compound parivṛta -

Adverb -parivṛtam -parivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria