Declension table of parivṛkta

Deva

MasculineSingularDualPlural
Nominativeparivṛktaḥ parivṛktau parivṛktāḥ
Vocativeparivṛkta parivṛktau parivṛktāḥ
Accusativeparivṛktam parivṛktau parivṛktān
Instrumentalparivṛktena parivṛktābhyām parivṛktaiḥ parivṛktebhiḥ
Dativeparivṛktāya parivṛktābhyām parivṛktebhyaḥ
Ablativeparivṛktāt parivṛktābhyām parivṛktebhyaḥ
Genitiveparivṛktasya parivṛktayoḥ parivṛktānām
Locativeparivṛkte parivṛktayoḥ parivṛkteṣu

Compound parivṛkta -

Adverb -parivṛktam -parivṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria