Declension table of ?parivṛkṇa

Deva

MasculineSingularDualPlural
Nominativeparivṛkṇaḥ parivṛkṇau parivṛkṇāḥ
Vocativeparivṛkṇa parivṛkṇau parivṛkṇāḥ
Accusativeparivṛkṇam parivṛkṇau parivṛkṇān
Instrumentalparivṛkṇena parivṛkṇābhyām parivṛkṇaiḥ parivṛkṇebhiḥ
Dativeparivṛkṇāya parivṛkṇābhyām parivṛkṇebhyaḥ
Ablativeparivṛkṇāt parivṛkṇābhyām parivṛkṇebhyaḥ
Genitiveparivṛkṇasya parivṛkṇayoḥ parivṛkṇānām
Locativeparivṛkṇe parivṛkṇayoḥ parivṛkṇeṣu

Compound parivṛkṇa -

Adverb -parivṛkṇam -parivṛkṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria