Declension table of ?parivṛddhi

Deva

FeminineSingularDualPlural
Nominativeparivṛddhiḥ parivṛddhī parivṛddhayaḥ
Vocativeparivṛddhe parivṛddhī parivṛddhayaḥ
Accusativeparivṛddhim parivṛddhī parivṛddhīḥ
Instrumentalparivṛddhyā parivṛddhibhyām parivṛddhibhiḥ
Dativeparivṛddhyai parivṛddhaye parivṛddhibhyām parivṛddhibhyaḥ
Ablativeparivṛddhyāḥ parivṛddheḥ parivṛddhibhyām parivṛddhibhyaḥ
Genitiveparivṛddhyāḥ parivṛddheḥ parivṛddhyoḥ parivṛddhīnām
Locativeparivṛddhyām parivṛddhau parivṛddhyoḥ parivṛddhiṣu

Compound parivṛddhi -

Adverb -parivṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria