Declension table of ?parivṛddhā

Deva

FeminineSingularDualPlural
Nominativeparivṛddhā parivṛddhe parivṛddhāḥ
Vocativeparivṛddhe parivṛddhe parivṛddhāḥ
Accusativeparivṛddhām parivṛddhe parivṛddhāḥ
Instrumentalparivṛddhayā parivṛddhābhyām parivṛddhābhiḥ
Dativeparivṛddhāyai parivṛddhābhyām parivṛddhābhyaḥ
Ablativeparivṛddhāyāḥ parivṛddhābhyām parivṛddhābhyaḥ
Genitiveparivṛddhāyāḥ parivṛddhayoḥ parivṛddhānām
Locativeparivṛddhāyām parivṛddhayoḥ parivṛddhāsu

Adverb -parivṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria