Declension table of ?parivṛddha

Deva

NeuterSingularDualPlural
Nominativeparivṛddham parivṛddhe parivṛddhāni
Vocativeparivṛddha parivṛddhe parivṛddhāni
Accusativeparivṛddham parivṛddhe parivṛddhāni
Instrumentalparivṛddhena parivṛddhābhyām parivṛddhaiḥ
Dativeparivṛddhāya parivṛddhābhyām parivṛddhebhyaḥ
Ablativeparivṛddhāt parivṛddhābhyām parivṛddhebhyaḥ
Genitiveparivṛddhasya parivṛddhayoḥ parivṛddhānām
Locativeparivṛddhe parivṛddhayoḥ parivṛddheṣu

Compound parivṛddha -

Adverb -parivṛddham -parivṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria