Declension table of ?parivṛddha

Deva

MasculineSingularDualPlural
Nominativeparivṛddhaḥ parivṛddhau parivṛddhāḥ
Vocativeparivṛddha parivṛddhau parivṛddhāḥ
Accusativeparivṛddham parivṛddhau parivṛddhān
Instrumentalparivṛddhena parivṛddhābhyām parivṛddhaiḥ parivṛddhebhiḥ
Dativeparivṛddhāya parivṛddhābhyām parivṛddhebhyaḥ
Ablativeparivṛddhāt parivṛddhābhyām parivṛddhebhyaḥ
Genitiveparivṛddhasya parivṛddhayoḥ parivṛddhānām
Locativeparivṛddhe parivṛddhayoḥ parivṛddheṣu

Compound parivṛddha -

Adverb -parivṛddham -parivṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria