Declension table of ?parivṛḍhatamā

Deva

FeminineSingularDualPlural
Nominativeparivṛḍhatamā parivṛḍhatame parivṛḍhatamāḥ
Vocativeparivṛḍhatame parivṛḍhatame parivṛḍhatamāḥ
Accusativeparivṛḍhatamām parivṛḍhatame parivṛḍhatamāḥ
Instrumentalparivṛḍhatamayā parivṛḍhatamābhyām parivṛḍhatamābhiḥ
Dativeparivṛḍhatamāyai parivṛḍhatamābhyām parivṛḍhatamābhyaḥ
Ablativeparivṛḍhatamāyāḥ parivṛḍhatamābhyām parivṛḍhatamābhyaḥ
Genitiveparivṛḍhatamāyāḥ parivṛḍhatamayoḥ parivṛḍhatamānām
Locativeparivṛḍhatamāyām parivṛḍhatamayoḥ parivṛḍhatamāsu

Adverb -parivṛḍhatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria