Declension table of ?parivṛḍhatama

Deva

NeuterSingularDualPlural
Nominativeparivṛḍhatamam parivṛḍhatame parivṛḍhatamāni
Vocativeparivṛḍhatama parivṛḍhatame parivṛḍhatamāni
Accusativeparivṛḍhatamam parivṛḍhatame parivṛḍhatamāni
Instrumentalparivṛḍhatamena parivṛḍhatamābhyām parivṛḍhatamaiḥ
Dativeparivṛḍhatamāya parivṛḍhatamābhyām parivṛḍhatamebhyaḥ
Ablativeparivṛḍhatamāt parivṛḍhatamābhyām parivṛḍhatamebhyaḥ
Genitiveparivṛḍhatamasya parivṛḍhatamayoḥ parivṛḍhatamānām
Locativeparivṛḍhatame parivṛḍhatamayoḥ parivṛḍhatameṣu

Compound parivṛḍhatama -

Adverb -parivṛḍhatamam -parivṛḍhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria