Declension table of ?parivṛḍha

Deva

MasculineSingularDualPlural
Nominativeparivṛḍhaḥ parivṛḍhau parivṛḍhāḥ
Vocativeparivṛḍha parivṛḍhau parivṛḍhāḥ
Accusativeparivṛḍham parivṛḍhau parivṛḍhān
Instrumentalparivṛḍhena parivṛḍhābhyām parivṛḍhaiḥ parivṛḍhebhiḥ
Dativeparivṛḍhāya parivṛḍhābhyām parivṛḍhebhyaḥ
Ablativeparivṛḍhāt parivṛḍhābhyām parivṛḍhebhyaḥ
Genitiveparivṛḍhasya parivṛḍhayoḥ parivṛḍhānām
Locativeparivṛḍhe parivṛḍhayoḥ parivṛḍheṣu

Compound parivṛḍha -

Adverb -parivṛḍham -parivṛḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria