Declension table of ?parituṣṭi

Deva

FeminineSingularDualPlural
Nominativeparituṣṭiḥ parituṣṭī parituṣṭayaḥ
Vocativeparituṣṭe parituṣṭī parituṣṭayaḥ
Accusativeparituṣṭim parituṣṭī parituṣṭīḥ
Instrumentalparituṣṭyā parituṣṭibhyām parituṣṭibhiḥ
Dativeparituṣṭyai parituṣṭaye parituṣṭibhyām parituṣṭibhyaḥ
Ablativeparituṣṭyāḥ parituṣṭeḥ parituṣṭibhyām parituṣṭibhyaḥ
Genitiveparituṣṭyāḥ parituṣṭeḥ parituṣṭyoḥ parituṣṭīnām
Locativeparituṣṭyām parituṣṭau parituṣṭyoḥ parituṣṭiṣu

Compound parituṣṭi -

Adverb -parituṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria