Declension table of ?parituṣṭātman

Deva

NeuterSingularDualPlural
Nominativeparituṣṭātma parituṣṭātmanī parituṣṭātmāni
Vocativeparituṣṭātman parituṣṭātma parituṣṭātmanī parituṣṭātmāni
Accusativeparituṣṭātma parituṣṭātmanī parituṣṭātmāni
Instrumentalparituṣṭātmanā parituṣṭātmabhyām parituṣṭātmabhiḥ
Dativeparituṣṭātmane parituṣṭātmabhyām parituṣṭātmabhyaḥ
Ablativeparituṣṭātmanaḥ parituṣṭātmabhyām parituṣṭātmabhyaḥ
Genitiveparituṣṭātmanaḥ parituṣṭātmanoḥ parituṣṭātmanām
Locativeparituṣṭātmani parituṣṭātmanoḥ parituṣṭātmasu

Compound parituṣṭātma -

Adverb -parituṣṭātma -parituṣṭātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria