Declension table of ?parituṣṭārthā

Deva

FeminineSingularDualPlural
Nominativeparituṣṭārthā parituṣṭārthe parituṣṭārthāḥ
Vocativeparituṣṭārthe parituṣṭārthe parituṣṭārthāḥ
Accusativeparituṣṭārthām parituṣṭārthe parituṣṭārthāḥ
Instrumentalparituṣṭārthayā parituṣṭārthābhyām parituṣṭārthābhiḥ
Dativeparituṣṭārthāyai parituṣṭārthābhyām parituṣṭārthābhyaḥ
Ablativeparituṣṭārthāyāḥ parituṣṭārthābhyām parituṣṭārthābhyaḥ
Genitiveparituṣṭārthāyāḥ parituṣṭārthayoḥ parituṣṭārthānām
Locativeparituṣṭārthāyām parituṣṭārthayoḥ parituṣṭārthāsu

Adverb -parituṣṭārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria