Declension table of ?parituṣṭārtha

Deva

MasculineSingularDualPlural
Nominativeparituṣṭārthaḥ parituṣṭārthau parituṣṭārthāḥ
Vocativeparituṣṭārtha parituṣṭārthau parituṣṭārthāḥ
Accusativeparituṣṭārtham parituṣṭārthau parituṣṭārthān
Instrumentalparituṣṭārthena parituṣṭārthābhyām parituṣṭārthaiḥ parituṣṭārthebhiḥ
Dativeparituṣṭārthāya parituṣṭārthābhyām parituṣṭārthebhyaḥ
Ablativeparituṣṭārthāt parituṣṭārthābhyām parituṣṭārthebhyaḥ
Genitiveparituṣṭārthasya parituṣṭārthayoḥ parituṣṭārthānām
Locativeparituṣṭārthe parituṣṭārthayoḥ parituṣṭārtheṣu

Compound parituṣṭārtha -

Adverb -parituṣṭārtham -parituṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria