Declension table of ?parituṣṭa

Deva

NeuterSingularDualPlural
Nominativeparituṣṭam parituṣṭe parituṣṭāni
Vocativeparituṣṭa parituṣṭe parituṣṭāni
Accusativeparituṣṭam parituṣṭe parituṣṭāni
Instrumentalparituṣṭena parituṣṭābhyām parituṣṭaiḥ
Dativeparituṣṭāya parituṣṭābhyām parituṣṭebhyaḥ
Ablativeparituṣṭāt parituṣṭābhyām parituṣṭebhyaḥ
Genitiveparituṣṭasya parituṣṭayoḥ parituṣṭānām
Locativeparituṣṭe parituṣṭayoḥ parituṣṭeṣu

Compound parituṣṭa -

Adverb -parituṣṭam -parituṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria