Declension table of ?parituṣṭa

Deva

MasculineSingularDualPlural
Nominativeparituṣṭaḥ parituṣṭau parituṣṭāḥ
Vocativeparituṣṭa parituṣṭau parituṣṭāḥ
Accusativeparituṣṭam parituṣṭau parituṣṭān
Instrumentalparituṣṭena parituṣṭābhyām parituṣṭaiḥ parituṣṭebhiḥ
Dativeparituṣṭāya parituṣṭābhyām parituṣṭebhyaḥ
Ablativeparituṣṭāt parituṣṭābhyām parituṣṭebhyaḥ
Genitiveparituṣṭasya parituṣṭayoḥ parituṣṭānām
Locativeparituṣṭe parituṣṭayoḥ parituṣṭeṣu

Compound parituṣṭa -

Adverb -parituṣṭam -parituṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria