Declension table of ?paritoṣavat

Deva

MasculineSingularDualPlural
Nominativeparitoṣavān paritoṣavantau paritoṣavantaḥ
Vocativeparitoṣavan paritoṣavantau paritoṣavantaḥ
Accusativeparitoṣavantam paritoṣavantau paritoṣavataḥ
Instrumentalparitoṣavatā paritoṣavadbhyām paritoṣavadbhiḥ
Dativeparitoṣavate paritoṣavadbhyām paritoṣavadbhyaḥ
Ablativeparitoṣavataḥ paritoṣavadbhyām paritoṣavadbhyaḥ
Genitiveparitoṣavataḥ paritoṣavatoḥ paritoṣavatām
Locativeparitoṣavati paritoṣavatoḥ paritoṣavatsu

Compound paritoṣavat -

Adverb -paritoṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria