Declension table of ?paritoṣakā

Deva

FeminineSingularDualPlural
Nominativeparitoṣakā paritoṣake paritoṣakāḥ
Vocativeparitoṣake paritoṣake paritoṣakāḥ
Accusativeparitoṣakām paritoṣake paritoṣakāḥ
Instrumentalparitoṣakayā paritoṣakābhyām paritoṣakābhiḥ
Dativeparitoṣakāyai paritoṣakābhyām paritoṣakābhyaḥ
Ablativeparitoṣakāyāḥ paritoṣakābhyām paritoṣakābhyaḥ
Genitiveparitoṣakāyāḥ paritoṣakayoḥ paritoṣakāṇām
Locativeparitoṣakāyām paritoṣakayoḥ paritoṣakāsu

Adverb -paritoṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria