Declension table of ?paritoṣaṇa

Deva

MasculineSingularDualPlural
Nominativeparitoṣaṇaḥ paritoṣaṇau paritoṣaṇāḥ
Vocativeparitoṣaṇa paritoṣaṇau paritoṣaṇāḥ
Accusativeparitoṣaṇam paritoṣaṇau paritoṣaṇān
Instrumentalparitoṣaṇena paritoṣaṇābhyām paritoṣaṇaiḥ paritoṣaṇebhiḥ
Dativeparitoṣaṇāya paritoṣaṇābhyām paritoṣaṇebhyaḥ
Ablativeparitoṣaṇāt paritoṣaṇābhyām paritoṣaṇebhyaḥ
Genitiveparitoṣaṇasya paritoṣaṇayoḥ paritoṣaṇānām
Locativeparitoṣaṇe paritoṣaṇayoḥ paritoṣaṇeṣu

Compound paritoṣaṇa -

Adverb -paritoṣaṇam -paritoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria