Declension table of ?paritapta

Deva

NeuterSingularDualPlural
Nominativeparitaptam paritapte paritaptāni
Vocativeparitapta paritapte paritaptāni
Accusativeparitaptam paritapte paritaptāni
Instrumentalparitaptena paritaptābhyām paritaptaiḥ
Dativeparitaptāya paritaptābhyām paritaptebhyaḥ
Ablativeparitaptāt paritaptābhyām paritaptebhyaḥ
Genitiveparitaptasya paritaptayoḥ paritaptānām
Locativeparitapte paritaptayoḥ paritapteṣu

Compound paritapta -

Adverb -paritaptam -paritaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria