Declension table of ?paritṛṣitā

Deva

FeminineSingularDualPlural
Nominativeparitṛṣitā paritṛṣite paritṛṣitāḥ
Vocativeparitṛṣite paritṛṣite paritṛṣitāḥ
Accusativeparitṛṣitām paritṛṣite paritṛṣitāḥ
Instrumentalparitṛṣitayā paritṛṣitābhyām paritṛṣitābhiḥ
Dativeparitṛṣitāyai paritṛṣitābhyām paritṛṣitābhyaḥ
Ablativeparitṛṣitāyāḥ paritṛṣitābhyām paritṛṣitābhyaḥ
Genitiveparitṛṣitāyāḥ paritṛṣitayoḥ paritṛṣitānām
Locativeparitṛṣitāyām paritṛṣitayoḥ paritṛṣitāsu

Adverb -paritṛṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria