Declension table of ?parisyanda

Deva

MasculineSingularDualPlural
Nominativeparisyandaḥ parisyandau parisyandāḥ
Vocativeparisyanda parisyandau parisyandāḥ
Accusativeparisyandam parisyandau parisyandān
Instrumentalparisyandena parisyandābhyām parisyandaiḥ parisyandebhiḥ
Dativeparisyandāya parisyandābhyām parisyandebhyaḥ
Ablativeparisyandāt parisyandābhyām parisyandebhyaḥ
Genitiveparisyandasya parisyandayoḥ parisyandānām
Locativeparisyande parisyandayoḥ parisyandeṣu

Compound parisyanda -

Adverb -parisyandam -parisyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria