Declension table of ?paristhāna

Deva

NeuterSingularDualPlural
Nominativeparisthānam paristhāne paristhānāni
Vocativeparisthāna paristhāne paristhānāni
Accusativeparisthānam paristhāne paristhānāni
Instrumentalparisthānena paristhānābhyām paristhānaiḥ
Dativeparisthānāya paristhānābhyām paristhānebhyaḥ
Ablativeparisthānāt paristhānābhyām paristhānebhyaḥ
Genitiveparisthānasya paristhānayoḥ paristhānānām
Locativeparisthāne paristhānayoḥ paristhāneṣu

Compound paristhāna -

Adverb -paristhānam -paristhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria