Declension table of ?paristaraṇikā

Deva

FeminineSingularDualPlural
Nominativeparistaraṇikā paristaraṇike paristaraṇikāḥ
Vocativeparistaraṇike paristaraṇike paristaraṇikāḥ
Accusativeparistaraṇikām paristaraṇike paristaraṇikāḥ
Instrumentalparistaraṇikayā paristaraṇikābhyām paristaraṇikābhiḥ
Dativeparistaraṇikāyai paristaraṇikābhyām paristaraṇikābhyaḥ
Ablativeparistaraṇikāyāḥ paristaraṇikābhyām paristaraṇikābhyaḥ
Genitiveparistaraṇikāyāḥ paristaraṇikayoḥ paristaraṇikānām
Locativeparistaraṇikāyām paristaraṇikayoḥ paristaraṇikāsu

Adverb -paristaraṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria